Go To Mantra

एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एक॒: सूर्यो॒ विश्व॒मनु॒ प्रभू॑तः । एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व॑म् ॥

English Transliteration

eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ | ekaivoṣāḥ sarvam idaṁ vi bhāty ekaṁ vā idaṁ vi babhūva sarvam ||

Pad Path

एकः॑ । ए॒व । अ॒ग्निः । ब॒हु॒धा । सम्ऽइ॑द्धः । एकः॑ । सूर्यः॑ । विश्व॑म् । अनु॑ । प्रऽभू॑तः । एका॑ । ए॒व । उ॒षाः । सर्व॑म् । इ॒दम् । वि । भा॒ति॒ । एक॑म् । वै॒ । इ॒दम् । वि । ब॒भू॒व॒ । सर्व॑म् ॥ ८.५८.२

Rigveda » Mandal:8» Sukta:58» Mantra:2 | Ashtak:6» Adhyay:4» Varga:29» Mantra:2 | Mandal:8» Anuvak:6» Mantra:2